Friday, November 23, 2007

"गोमयम्-पर्यावरणानुकूलम्"

अधुना कृत्रिमस्य ऊर्वर्कस्य काले गोमयम् तु निरर्थकमेव कथयन्ति बहवः जनाः । परन्तु जानन्ति अल्पीयान्सः एव जनाः यत्-अस्य उपयोगः विदेशेभ्य निर्याताय अपि भवितुं शक्नोति । "डच" देशीयैः तु अस्य निर्यातः आरब्धः यतोऽहि तत्र एतं पर्यावरणानुकूलम्मन्यन्ते । अत एव अस्य नाम तत्र - " एनवायरो डंग " इत्युच्यते । अस्माकं भारत सर्वकारोऽपि आयातयितुं विचारयति ।इदमत्रावधेयं यत्- भारते पशूनां सर्वाधिका संख्या विद्यते ॥

6 comments:

दिवाकर मणि said...
This comment has been removed by the author.
दिवाकर मणि said...
This comment has been removed by the author.
दिवाकर मणि said...
This comment has been removed by the author.
दिवाकर मणि said...
This comment has been removed by the author.
दिवाकर मणि said...
This comment has been removed by the author.
दिवाकर मणि said...

ब्लॉगजगति भवतः सुस्वागतम् !! आशास्महे कार्यमिदं केवलं परीक्षायाम् अङ्कप्राप्त्यर्थं न भविष्यति. सम्प्रति अन्तर्जाले संस्कृतस्योपस्थितिः सन्तोषप्रदा नास्ति, अतः अस्माकमुपरि महत् उत्तरदायित्वमस्ति.

इति शुभकामना...
मणिदिवाकरः